वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: अवत्सारः काश्यपः छन्द: गायत्री स्वर: षड्जः काण्ड:

उ꣢त्ते꣣ शु꣡ष्मा꣢सो अस्थू꣣ र꣡क्षो꣢ भि꣣न्द꣡न्तो꣢ अद्रिवः । नु꣣द꣢स्व꣣ याः꣡ प꣢रि꣣स्पृ꣡धः꣢ ॥१७१४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

उत्ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः । नुदस्व याः परिस्पृधः ॥१७१४॥

मन्त्र उच्चारण
पद पाठ

उ꣢त् । ते꣣ । शु꣡ष्मा꣢꣯सः । अ꣣स्थुः । र꣡क्षः꣢꣯ । भि꣣न्द꣡न्तः꣢ । अ꣣द्रिवः । अ । द्रिवः । नुद꣡स्व꣢ । याः । प꣣रिस्पृ꣡धः꣢ । प꣣रि । स्पृ꣡धः꣢꣯ ॥१७१४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1714 | (कौथोम) 8 » 3 » 2 » 1 | (रानायाणीय) 19 » 1 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में स्तुतिपूर्वक परमेश्वर से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (अद्रिवः) किसी से विदीर्ण न किये जा सकने योग्य पवमान सोम अर्थात् पवित्रतादायक सद्गुणकर्मप्रेरक जगदीश ! (ते) आपके (शुष्मासः) बल (रक्षः) काम, क्रोध, आदि छहों रिपुओं को और व्याधि, स्त्यान, संशय आदि योग-मार्ग के विघ्नों को (भिन्दन्तः) तोड़ते-फोड़ते हुए (अस्थुः) दृढ़ता से स्थित रहते हैं। (याः परिस्पृधः) जो स्पर्धाशील आन्तरिक वा बाह्य शत्रु-सेनाएँ हैं उन्हें आप (नुदस्व) परे खदेड़ दो ॥१॥

भावार्थभाषाः -

परमेश्वर की आराधना से मनुष्य सब आन्तरिक और बाह्य शत्रुओं को जीतने के लिए अपार बल, साहस और उद्बोधन प्राप्त करता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ स्तुतिपूर्वकं परमेशः प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे (अद्रिवः) न केनापि दीर्यते विनाश्यते यः तादृश पवमान सोम पवित्रतादायक सद्गुणकर्मप्रेरक जगदीश ! (ते) तव (शुष्मासः) बलानि (रक्षः) कामक्रोधादिकं षड्रिपुवर्गं व्याधिस्त्यानसंशयादिकं विघ्नसमूहं वा (भिन्दन्तः) विदारयन्तः (अस्थुः) दृढं तिष्ठन्ति। (याः परिस्पृधः) याः स्पर्धाशीलाः आभ्यन्तर्यो बाह्या वा शत्रुसेनाः सन्ति ताः, त्वम् (नुदस्व) विबाधस्व ॥१॥

भावार्थभाषाः -

परमेश्वराराधनेन मनुष्यः सर्वानान्तरान् बाह्यांश्च रिपून् विजेतुमपारं बलं साहसमुद्बोधनं च प्राप्नोति ॥१॥